Pitra Dosh / Grahan Yoga,

Due to the bad placement or influence of some planets in a horoscope, a native is debited in many ways in life. This also effects the native's progress in life as the evil influence of such planet stops even the auspicious planets from exhibiting their good results on the life of the native. Hence persons with such horoscopes must always try to free themselves from ancestral debts, so that the planets may put forth their best results. By doing so, the native can lead a happy & prosperous life. The different types of debts and their reasons that can influence the life of a native are given below. Also given are the remedies for such situations.
Forefather's Debt

Cause- According to Lal-Kitab, when Venus or Mercury or Rahu or any of their combinations are posited in the second, fifth, ninth or twelfth house of a horoscope then the native is afflicted of forefather's debt.
Region-  The reason for this could be due to destruction of a neigh boring temple, cutting of a peepal tree or offending the family priest.
पित्रृस्तोत्र 

मार्कण्डेय उवाच 
एवं तु स्तुवतस्तस्य तेजसो राशिरुच्छ्रितः । 
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ ३७ ॥ 
तद् दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् । 
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदं जगौ ॥ ३८ ॥ 
रुचिरुवाच 
अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् । 
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ १ ॥ 
 इद्रादीनां च नेतारो दक्षमारीचयोस्तथा । 
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ॥ २ ॥ 
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा । 
तान्नमस्याम्यहं सर्वान् पितृनप्युदधावपि ॥ ३ ॥ 
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा । 
द्दावापृथिव्योश्र्च तथा नमस्यामि कृताञ्जलिः ॥ ४ ॥ 
प्रजापतेः कश्यपाय सोमाय वरुणाय च । 
योगेश्र्वरेभ्यश्र्च सदा नमस्यामि कृताञ्जलिः ॥ ५ ॥ 
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु । 
स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ ६ ॥ 
सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा । 
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ ७ ॥ 
अग्निरुपांस्तथैवान्यात्रमस्यामि पितृनहम् । 
अग्निसोममयं विश्र्वं यत एतदशेषतः ॥ ८ ॥ 
ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः । 
जगत्स्वरुपिणश्र्चैव तथा ब्रह्मस्वरुपिणः ॥ ९ ॥ 
तेभ्योsखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः । 
नमो नमो नमस्तेsतु प्रसीदन्तु स्वधाभुजः ॥ १० ॥ 
मार्कण्डेय उवाच 
एवं स्तुतास्ततस्तेन तेजसो मुनिसत्तमाः । 
निश्र्चक्रमुस्ते पितरो भासयन्तो दिशो दश ॥ ११ ॥ 
निवेदनं च यत्तेन पुष्पगन्धानुलेपनम् । 
तद्भूषितानथ स तान् ददृशे पुरतः स्थितान् ॥ १२ ॥ 
प्रणिपत्य रुचिर्भक्त्या पुनरेव कृताञ्जलिः । 
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः ॥ १३ ॥ 
॥ इति श्री गरुड पुराणे रुचिकृतं पित्रृस्तोत्रं संपूर्णम् ॥